A 444-15 Caṇḍīmantravibhāgavistara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 444/15
Title: Caṇḍīmantravibhāgavistara
Dimensions: 24.8 x 10.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2522
Remarks:
Reel No. A 444-15 Inventory No. 14489
Title Caṇḍīmantravibhāgavistara
Author Vaidyanātha Bhaṭṭa Śrīmatpāyaguṇa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.8 x 10.54 cm
Folios 13
Lines per Folio 10
Foliation figures in both margins on the verso, in the right under the abbreviation rāma.
Place of Deposit NAK
Accession No. 5/2522
Manuscript Features
On the cover-leaf is written caṇḍīmantravibhāganistāraḥ vaidyanāthapāyaguṇakṛtaḥcaṃḍimaṇtra
Fol. 13v is empty.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
caṃḍīmaṃtravibhāgādau guptaṃ gurubhir īritaṃ.
sapaṣṭī(!) karomi tatsarvaṃ parado gham akhaṃḍanāt || 1 ||
tathā hi yat tu vāmadevopāsakena pāṣa[ṃ]ḍinā vedagmā[r]gabhaṣṭena pūrvataṃtraikadeśādhyāyinā gurūktamaṃtravibhāge pramādoṣābhāsānudrābyaudhyako ma[ṃ]travibhāgaḥ pratipāditaḥ | (fol. 1v1–3)
End
anyathā tannirṇayāya punaḥ praśnaḥ syāt. tasmān maduktayojanaivābhibhutā. tatpraśaṃsām āha makāreti akārāḥ(!) vivakṣitaḥ nukāra ity atra tu vivakṣitaḥ yato mādir nu śabdātaḥ ato manumaṃtraḥ so pi paramaṃḍalamaḥ(!) īdṛśasyānyasyābhāvāt. sapradāyavidhinā aṣṭamyāṃ vā caturdaśyām iti kīlakoktamārgaṇetyarthaḥ tatra home svāhā tā ete maṃtrāḥ pūjāyāṃ namoḥ tāḥ tarpaṇe tarpayāmya tāḥ iti caturthapṭalavyākhyānaṃ. (fol. 12v10–13r4)
Colophon
iti śrīmatyāya guḍopākhyavidhanāthabhaṭṭonnītaś ca[ṃ]ḍīmaṃtravibhāganistāraḥ || || cīne deśeṇa taṃtuṣu. vrīhau vastreṇa praśādye padeśe ghā(!)ti karmāṇa iti graṃthasaṃkhyā || || || || || || (fol. 13r4–6)
Microfilm Details
Reel No. A 444/15
Date of Filming 16-11-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 02-11-2009
Bibliography