A 444-15 Caṇḍīmantravibhāgavistara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 444/15
Title: Caṇḍīmantravibhāgavistara
Dimensions: 24.8 x 10.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2522
Remarks:


Reel No. A 444-15 Inventory No. 14489

Title Caṇḍīmantravibhāgavistara

Author Vaidyanātha Bhaṭṭa Śrīmatpāyaguṇa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 10.54 cm

Folios 13

Lines per Folio 10

Foliation figures in both margins on the verso, in the right under the abbreviation rāma.

Place of Deposit NAK

Accession No. 5/2522

Manuscript Features

On the cover-leaf is written caṇḍīmantravibhāganistāraḥ vaidyanāthapāyaguṇakṛtaḥcaṃḍimaṇtra

Fol. 13v is empty.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

caṃḍīmaṃtravibhāgādau guptaṃ gurubhir īritaṃ.

sapaṣṭī(!) karomi tatsarvaṃ parado gham akhaṃḍanāt || 1 ||

tathā hi yat tu vāmadevopāsakena pāṣa[ṃ]ḍinā vedagmā[r]gabhaṣṭena pūrvataṃtraikadeśādhyāyinā gurūktamaṃtravibhāge pramādoṣābhāsānudrābyaudhyako ma[ṃ]travibhāgaḥ pratipāditaḥ | (fol. 1v1–3)

End

anyathā tannirṇayāya punaḥ praśnaḥ syāt. tasmān maduktayojanaivābhibhutā. tatpraśaṃsām āha makāreti akārāḥ(!) vivakṣitaḥ nukāra ity atra tu vivakṣitaḥ yato mādir nu śabdātaḥ ato manumaṃtraḥ so pi paramaṃḍalamaḥ(!) īdṛśasyānyasyābhāvāt. sapradāyavidhinā aṣṭamyāṃ vā caturdaśyām iti kīlakoktamārgaṇetyarthaḥ tatra home svāhā tā ete maṃtrāḥ pūjāyāṃ namoḥ tāḥ tarpaṇe tarpayāmya tāḥ iti caturthapṭalavyākhyānaṃ. (fol. 12v10–13r4)

Colophon

iti śrīmatyāya guḍopākhyavidhanāthabhaṭṭonnītaś ca[ṃ]ḍīmaṃtravibhāganistāraḥ || || cīne deśeṇa taṃtuṣu. vrīhau vastreṇa praśādye padeśe ghā(!)ti karmāṇa iti graṃthasaṃkhyā || || || || || || (fol. 13r4–6)

Microfilm Details

Reel No. A 444/15

Date of Filming 16-11-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 02-11-2009

Bibliography